Declension table of surāṅganā

Deva

FeminineSingularDualPlural
Nominativesurāṅganā surāṅgane surāṅganāḥ
Vocativesurāṅgane surāṅgane surāṅganāḥ
Accusativesurāṅganām surāṅgane surāṅganāḥ
Instrumentalsurāṅganayā surāṅganābhyām surāṅganābhiḥ
Dativesurāṅganāyai surāṅganābhyām surāṅganābhyaḥ
Ablativesurāṅganāyāḥ surāṅganābhyām surāṅganābhyaḥ
Genitivesurāṅganāyāḥ surāṅganayoḥ surāṅganānām
Locativesurāṅganāyām surāṅganayoḥ surāṅganāsu

Adverb -surāṅganam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria