Declension table of ?surādhyakṣa

Deva

MasculineSingularDualPlural
Nominativesurādhyakṣaḥ surādhyakṣau surādhyakṣāḥ
Vocativesurādhyakṣa surādhyakṣau surādhyakṣāḥ
Accusativesurādhyakṣam surādhyakṣau surādhyakṣān
Instrumentalsurādhyakṣeṇa surādhyakṣābhyām surādhyakṣaiḥ surādhyakṣebhiḥ
Dativesurādhyakṣāya surādhyakṣābhyām surādhyakṣebhyaḥ
Ablativesurādhyakṣāt surādhyakṣābhyām surādhyakṣebhyaḥ
Genitivesurādhyakṣasya surādhyakṣayoḥ surādhyakṣāṇām
Locativesurādhyakṣe surādhyakṣayoḥ surādhyakṣeṣu

Compound surādhyakṣa -

Adverb -surādhyakṣam -surādhyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria