Declension table of ?surādhasā

Deva

FeminineSingularDualPlural
Nominativesurādhasā surādhase surādhasāḥ
Vocativesurādhase surādhase surādhasāḥ
Accusativesurādhasām surādhase surādhasāḥ
Instrumentalsurādhasayā surādhasābhyām surādhasābhiḥ
Dativesurādhasāyai surādhasābhyām surādhasābhyaḥ
Ablativesurādhasāyāḥ surādhasābhyām surādhasābhyaḥ
Genitivesurādhasāyāḥ surādhasayoḥ surādhasānām
Locativesurādhasāyām surādhasayoḥ surādhasāsu

Adverb -surādhasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria