Declension table of ?surādhama

Deva

MasculineSingularDualPlural
Nominativesurādhamaḥ surādhamau surādhamāḥ
Vocativesurādhama surādhamau surādhamāḥ
Accusativesurādhamam surādhamau surādhamān
Instrumentalsurādhamena surādhamābhyām surādhamaiḥ surādhamebhiḥ
Dativesurādhamāya surādhamābhyām surādhamebhyaḥ
Ablativesurādhamāt surādhamābhyām surādhamebhyaḥ
Genitivesurādhamasya surādhamayoḥ surādhamānām
Locativesurādhame surādhamayoḥ surādhameṣu

Compound surādhama -

Adverb -surādhamam -surādhamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria