Declension table of ?surādhāna

Deva

MasculineSingularDualPlural
Nominativesurādhānaḥ surādhānau surādhānāḥ
Vocativesurādhāna surādhānau surādhānāḥ
Accusativesurādhānam surādhānau surādhānān
Instrumentalsurādhānena surādhānābhyām surādhānaiḥ surādhānebhiḥ
Dativesurādhānāya surādhānābhyām surādhānebhyaḥ
Ablativesurādhānāt surādhānābhyām surādhānebhyaḥ
Genitivesurādhānasya surādhānayoḥ surādhānānām
Locativesurādhāne surādhānayoḥ surādhāneṣu

Compound surādhāna -

Adverb -surādhānam -surādhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria