Declension table of ?surācārya

Deva

MasculineSingularDualPlural
Nominativesurācāryaḥ surācāryau surācāryāḥ
Vocativesurācārya surācāryau surācāryāḥ
Accusativesurācāryam surācāryau surācāryān
Instrumentalsurācāryeṇa surācāryābhyām surācāryaiḥ surācāryebhiḥ
Dativesurācāryāya surācāryābhyām surācāryebhyaḥ
Ablativesurācāryāt surācāryābhyām surācāryebhyaḥ
Genitivesurācāryasya surācāryayoḥ surācāryāṇām
Locativesurācārye surācāryayoḥ surācāryeṣu

Compound surācārya -

Adverb -surācāryam -surācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria