Declension table of ?surābdhi

Deva

MasculineSingularDualPlural
Nominativesurābdhiḥ surābdhī surābdhayaḥ
Vocativesurābdhe surābdhī surābdhayaḥ
Accusativesurābdhim surābdhī surābdhīn
Instrumentalsurābdhinā surābdhibhyām surābdhibhiḥ
Dativesurābdhaye surābdhibhyām surābdhibhyaḥ
Ablativesurābdheḥ surābdhibhyām surābdhibhyaḥ
Genitivesurābdheḥ surābdhyoḥ surābdhīnām
Locativesurābdhau surābdhyoḥ surābdhiṣu

Compound surābdhi -

Adverb -surābdhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria