Declension table of ?surāṣṭrodbhavā

Deva

FeminineSingularDualPlural
Nominativesurāṣṭrodbhavā surāṣṭrodbhave surāṣṭrodbhavāḥ
Vocativesurāṣṭrodbhave surāṣṭrodbhave surāṣṭrodbhavāḥ
Accusativesurāṣṭrodbhavām surāṣṭrodbhave surāṣṭrodbhavāḥ
Instrumentalsurāṣṭrodbhavayā surāṣṭrodbhavābhyām surāṣṭrodbhavābhiḥ
Dativesurāṣṭrodbhavāyai surāṣṭrodbhavābhyām surāṣṭrodbhavābhyaḥ
Ablativesurāṣṭrodbhavāyāḥ surāṣṭrodbhavābhyām surāṣṭrodbhavābhyaḥ
Genitivesurāṣṭrodbhavāyāḥ surāṣṭrodbhavayoḥ surāṣṭrodbhavānām
Locativesurāṣṭrodbhavāyām surāṣṭrodbhavayoḥ surāṣṭrodbhavāsu

Adverb -surāṣṭrodbhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria