Declension table of ?surāṣṭraviṣaya

Deva

MasculineSingularDualPlural
Nominativesurāṣṭraviṣayaḥ surāṣṭraviṣayau surāṣṭraviṣayāḥ
Vocativesurāṣṭraviṣaya surāṣṭraviṣayau surāṣṭraviṣayāḥ
Accusativesurāṣṭraviṣayam surāṣṭraviṣayau surāṣṭraviṣayān
Instrumentalsurāṣṭraviṣayeṇa surāṣṭraviṣayābhyām surāṣṭraviṣayaiḥ surāṣṭraviṣayebhiḥ
Dativesurāṣṭraviṣayāya surāṣṭraviṣayābhyām surāṣṭraviṣayebhyaḥ
Ablativesurāṣṭraviṣayāt surāṣṭraviṣayābhyām surāṣṭraviṣayebhyaḥ
Genitivesurāṣṭraviṣayasya surāṣṭraviṣayayoḥ surāṣṭraviṣayāṇām
Locativesurāṣṭraviṣaye surāṣṭraviṣayayoḥ surāṣṭraviṣayeṣu

Compound surāṣṭraviṣaya -

Adverb -surāṣṭraviṣayam -surāṣṭraviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria