Declension table of ?surāṣṭraja

Deva

NeuterSingularDualPlural
Nominativesurāṣṭrajam surāṣṭraje surāṣṭrajāni
Vocativesurāṣṭraja surāṣṭraje surāṣṭrajāni
Accusativesurāṣṭrajam surāṣṭraje surāṣṭrajāni
Instrumentalsurāṣṭrajena surāṣṭrajābhyām surāṣṭrajaiḥ
Dativesurāṣṭrajāya surāṣṭrajābhyām surāṣṭrajebhyaḥ
Ablativesurāṣṭrajāt surāṣṭrajābhyām surāṣṭrajebhyaḥ
Genitivesurāṣṭrajasya surāṣṭrajayoḥ surāṣṭrajānām
Locativesurāṣṭraje surāṣṭrajayoḥ surāṣṭrajeṣu

Compound surāṣṭraja -

Adverb -surāṣṭrajam -surāṣṭrajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria