Declension table of ?surāṣṭrabrahma

Deva

MasculineSingularDualPlural
Nominativesurāṣṭrabrahmaḥ surāṣṭrabrahmau surāṣṭrabrahmāḥ
Vocativesurāṣṭrabrahma surāṣṭrabrahmau surāṣṭrabrahmāḥ
Accusativesurāṣṭrabrahmam surāṣṭrabrahmau surāṣṭrabrahmān
Instrumentalsurāṣṭrabrahmeṇa surāṣṭrabrahmābhyām surāṣṭrabrahmaiḥ surāṣṭrabrahmebhiḥ
Dativesurāṣṭrabrahmāya surāṣṭrabrahmābhyām surāṣṭrabrahmebhyaḥ
Ablativesurāṣṭrabrahmāt surāṣṭrabrahmābhyām surāṣṭrabrahmebhyaḥ
Genitivesurāṣṭrabrahmasya surāṣṭrabrahmayoḥ surāṣṭrabrahmāṇām
Locativesurāṣṭrabrahme surāṣṭrabrahmayoḥ surāṣṭrabrahmeṣu

Compound surāṣṭrabrahma -

Adverb -surāṣṭrabrahmam -surāṣṭrabrahmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria