Declension table of ?surāṇāyanīya

Deva

MasculineSingularDualPlural
Nominativesurāṇāyanīyaḥ surāṇāyanīyau surāṇāyanīyāḥ
Vocativesurāṇāyanīya surāṇāyanīyau surāṇāyanīyāḥ
Accusativesurāṇāyanīyam surāṇāyanīyau surāṇāyanīyān
Instrumentalsurāṇāyanīyena surāṇāyanīyābhyām surāṇāyanīyaiḥ surāṇāyanīyebhiḥ
Dativesurāṇāyanīyāya surāṇāyanīyābhyām surāṇāyanīyebhyaḥ
Ablativesurāṇāyanīyāt surāṇāyanīyābhyām surāṇāyanīyebhyaḥ
Genitivesurāṇāyanīyasya surāṇāyanīyayoḥ surāṇāyanīyānām
Locativesurāṇāyanīye surāṇāyanīyayoḥ surāṇāyanīyeṣu

Compound surāṇāyanīya -

Adverb -surāṇāyanīyam -surāṇāyanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria