Declension table of ?supūta

Deva

NeuterSingularDualPlural
Nominativesupūtam supūte supūtāni
Vocativesupūta supūte supūtāni
Accusativesupūtam supūte supūtāni
Instrumentalsupūtena supūtābhyām supūtaiḥ
Dativesupūtāya supūtābhyām supūtebhyaḥ
Ablativesupūtāt supūtābhyām supūtebhyaḥ
Genitivesupūtasya supūtayoḥ supūtānām
Locativesupūte supūtayoḥ supūteṣu

Compound supūta -

Adverb -supūtam -supūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria