Declension table of ?supūta

Deva

MasculineSingularDualPlural
Nominativesupūtaḥ supūtau supūtāḥ
Vocativesupūta supūtau supūtāḥ
Accusativesupūtam supūtau supūtān
Instrumentalsupūtena supūtābhyām supūtaiḥ supūtebhiḥ
Dativesupūtāya supūtābhyām supūtebhyaḥ
Ablativesupūtāt supūtābhyām supūtebhyaḥ
Genitivesupūtasya supūtayoḥ supūtānām
Locativesupūte supūtayoḥ supūteṣu

Compound supūta -

Adverb -supūtam -supūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria