Declension table of ?supūrṇa

Deva

NeuterSingularDualPlural
Nominativesupūrṇam supūrṇe supūrṇāni
Vocativesupūrṇa supūrṇe supūrṇāni
Accusativesupūrṇam supūrṇe supūrṇāni
Instrumentalsupūrṇena supūrṇābhyām supūrṇaiḥ
Dativesupūrṇāya supūrṇābhyām supūrṇebhyaḥ
Ablativesupūrṇāt supūrṇābhyām supūrṇebhyaḥ
Genitivesupūrṇasya supūrṇayoḥ supūrṇānām
Locativesupūrṇe supūrṇayoḥ supūrṇeṣu

Compound supūrṇa -

Adverb -supūrṇam -supūrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria