Declension table of ?supūrṇa

Deva

MasculineSingularDualPlural
Nominativesupūrṇaḥ supūrṇau supūrṇāḥ
Vocativesupūrṇa supūrṇau supūrṇāḥ
Accusativesupūrṇam supūrṇau supūrṇān
Instrumentalsupūrṇena supūrṇābhyām supūrṇaiḥ supūrṇebhiḥ
Dativesupūrṇāya supūrṇābhyām supūrṇebhyaḥ
Ablativesupūrṇāt supūrṇābhyām supūrṇebhyaḥ
Genitivesupūrṇasya supūrṇayoḥ supūrṇānām
Locativesupūrṇe supūrṇayoḥ supūrṇeṣu

Compound supūrṇa -

Adverb -supūrṇam -supūrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria