Declension table of ?supūjitā

Deva

FeminineSingularDualPlural
Nominativesupūjitā supūjite supūjitāḥ
Vocativesupūjite supūjite supūjitāḥ
Accusativesupūjitām supūjite supūjitāḥ
Instrumentalsupūjitayā supūjitābhyām supūjitābhiḥ
Dativesupūjitāyai supūjitābhyām supūjitābhyaḥ
Ablativesupūjitāyāḥ supūjitābhyām supūjitābhyaḥ
Genitivesupūjitāyāḥ supūjitayoḥ supūjitānām
Locativesupūjitāyām supūjitayoḥ supūjitāsu

Adverb -supūjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria