Declension table of ?supuruhūti

Deva

NeuterSingularDualPlural
Nominativesupuruhūti supuruhūtinī supuruhūtīni
Vocativesupuruhūti supuruhūtinī supuruhūtīni
Accusativesupuruhūti supuruhūtinī supuruhūtīni
Instrumentalsupuruhūtinā supuruhūtibhyām supuruhūtibhiḥ
Dativesupuruhūtine supuruhūtibhyām supuruhūtibhyaḥ
Ablativesupuruhūtinaḥ supuruhūtibhyām supuruhūtibhyaḥ
Genitivesupuruhūtinaḥ supuruhūtinoḥ supuruhūtīnām
Locativesupuruhūtini supuruhūtinoḥ supuruhūtiṣu

Compound supuruhūti -

Adverb -supuruhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria