Declension table of ?supuruhūti

Deva

MasculineSingularDualPlural
Nominativesupuruhūtiḥ supuruhūtī supuruhūtayaḥ
Vocativesupuruhūte supuruhūtī supuruhūtayaḥ
Accusativesupuruhūtim supuruhūtī supuruhūtīn
Instrumentalsupuruhūtinā supuruhūtibhyām supuruhūtibhiḥ
Dativesupuruhūtaye supuruhūtibhyām supuruhūtibhyaḥ
Ablativesupuruhūteḥ supuruhūtibhyām supuruhūtibhyaḥ
Genitivesupuruhūteḥ supuruhūtyoḥ supuruhūtīnām
Locativesupuruhūtau supuruhūtyoḥ supuruhūtiṣu

Compound supuruhūti -

Adverb -supuruhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria