Declension table of ?supura

Deva

NeuterSingularDualPlural
Nominativesupuram supure supurāṇi
Vocativesupura supure supurāṇi
Accusativesupuram supure supurāṇi
Instrumentalsupureṇa supurābhyām supuraiḥ
Dativesupurāya supurābhyām supurebhyaḥ
Ablativesupurāt supurābhyām supurebhyaḥ
Genitivesupurasya supurayoḥ supurāṇām
Locativesupure supurayoḥ supureṣu

Compound supura -

Adverb -supuram -supurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria