Declension table of ?supuṅkha

Deva

NeuterSingularDualPlural
Nominativesupuṅkham supuṅkhe supuṅkhāni
Vocativesupuṅkha supuṅkhe supuṅkhāni
Accusativesupuṅkham supuṅkhe supuṅkhāni
Instrumentalsupuṅkhena supuṅkhābhyām supuṅkhaiḥ
Dativesupuṅkhāya supuṅkhābhyām supuṅkhebhyaḥ
Ablativesupuṅkhāt supuṅkhābhyām supuṅkhebhyaḥ
Genitivesupuṅkhasya supuṅkhayoḥ supuṅkhānām
Locativesupuṅkhe supuṅkhayoḥ supuṅkheṣu

Compound supuṅkha -

Adverb -supuṅkham -supuṅkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria