Declension table of ?supuṅkha

Deva

MasculineSingularDualPlural
Nominativesupuṅkhaḥ supuṅkhau supuṅkhāḥ
Vocativesupuṅkha supuṅkhau supuṅkhāḥ
Accusativesupuṅkham supuṅkhau supuṅkhān
Instrumentalsupuṅkhena supuṅkhābhyām supuṅkhaiḥ supuṅkhebhiḥ
Dativesupuṅkhāya supuṅkhābhyām supuṅkhebhyaḥ
Ablativesupuṅkhāt supuṅkhābhyām supuṅkhebhyaḥ
Genitivesupuṅkhasya supuṅkhayoḥ supuṅkhānām
Locativesupuṅkhe supuṅkhayoḥ supuṅkheṣu

Compound supuṅkha -

Adverb -supuṅkham -supuṅkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria