Declension table of ?supuṣpitā

Deva

FeminineSingularDualPlural
Nominativesupuṣpitā supuṣpite supuṣpitāḥ
Vocativesupuṣpite supuṣpite supuṣpitāḥ
Accusativesupuṣpitām supuṣpite supuṣpitāḥ
Instrumentalsupuṣpitayā supuṣpitābhyām supuṣpitābhiḥ
Dativesupuṣpitāyai supuṣpitābhyām supuṣpitābhyaḥ
Ablativesupuṣpitāyāḥ supuṣpitābhyām supuṣpitābhyaḥ
Genitivesupuṣpitāyāḥ supuṣpitayoḥ supuṣpitānām
Locativesupuṣpitāyām supuṣpitayoḥ supuṣpitāsu

Adverb -supuṣpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria