Declension table of ?supuṣpita

Deva

NeuterSingularDualPlural
Nominativesupuṣpitam supuṣpite supuṣpitāni
Vocativesupuṣpita supuṣpite supuṣpitāni
Accusativesupuṣpitam supuṣpite supuṣpitāni
Instrumentalsupuṣpitena supuṣpitābhyām supuṣpitaiḥ
Dativesupuṣpitāya supuṣpitābhyām supuṣpitebhyaḥ
Ablativesupuṣpitāt supuṣpitābhyām supuṣpitebhyaḥ
Genitivesupuṣpitasya supuṣpitayoḥ supuṣpitānām
Locativesupuṣpite supuṣpitayoḥ supuṣpiteṣu

Compound supuṣpita -

Adverb -supuṣpitam -supuṣpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria