Declension table of ?supuṣpita

Deva

MasculineSingularDualPlural
Nominativesupuṣpitaḥ supuṣpitau supuṣpitāḥ
Vocativesupuṣpita supuṣpitau supuṣpitāḥ
Accusativesupuṣpitam supuṣpitau supuṣpitān
Instrumentalsupuṣpitena supuṣpitābhyām supuṣpitaiḥ supuṣpitebhiḥ
Dativesupuṣpitāya supuṣpitābhyām supuṣpitebhyaḥ
Ablativesupuṣpitāt supuṣpitābhyām supuṣpitebhyaḥ
Genitivesupuṣpitasya supuṣpitayoḥ supuṣpitānām
Locativesupuṣpite supuṣpitayoḥ supuṣpiteṣu

Compound supuṣpita -

Adverb -supuṣpitam -supuṣpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria