Declension table of ?supuṣpī

Deva

FeminineSingularDualPlural
Nominativesupuṣpī supuṣpyau supuṣpyaḥ
Vocativesupuṣpi supuṣpyau supuṣpyaḥ
Accusativesupuṣpīm supuṣpyau supuṣpīḥ
Instrumentalsupuṣpyā supuṣpībhyām supuṣpībhiḥ
Dativesupuṣpyai supuṣpībhyām supuṣpībhyaḥ
Ablativesupuṣpyāḥ supuṣpībhyām supuṣpībhyaḥ
Genitivesupuṣpyāḥ supuṣpyoḥ supuṣpīṇām
Locativesupuṣpyām supuṣpyoḥ supuṣpīṣu

Compound supuṣpi - supuṣpī -

Adverb -supuṣpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria