Declension table of ?supuṣpa

Deva

NeuterSingularDualPlural
Nominativesupuṣpam supuṣpe supuṣpāṇi
Vocativesupuṣpa supuṣpe supuṣpāṇi
Accusativesupuṣpam supuṣpe supuṣpāṇi
Instrumentalsupuṣpeṇa supuṣpābhyām supuṣpaiḥ
Dativesupuṣpāya supuṣpābhyām supuṣpebhyaḥ
Ablativesupuṣpāt supuṣpābhyām supuṣpebhyaḥ
Genitivesupuṣpasya supuṣpayoḥ supuṣpāṇām
Locativesupuṣpe supuṣpayoḥ supuṣpeṣu

Compound supuṣpa -

Adverb -supuṣpam -supuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria