Declension table of ?supuṣpa

Deva

MasculineSingularDualPlural
Nominativesupuṣpaḥ supuṣpau supuṣpāḥ
Vocativesupuṣpa supuṣpau supuṣpāḥ
Accusativesupuṣpam supuṣpau supuṣpān
Instrumentalsupuṣpeṇa supuṣpābhyām supuṣpaiḥ supuṣpebhiḥ
Dativesupuṣpāya supuṣpābhyām supuṣpebhyaḥ
Ablativesupuṣpāt supuṣpābhyām supuṣpebhyaḥ
Genitivesupuṣpasya supuṣpayoḥ supuṣpāṇām
Locativesupuṣpe supuṣpayoḥ supuṣpeṣu

Compound supuṣpa -

Adverb -supuṣpam -supuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria