Declension table of ?supuṣkalā

Deva

FeminineSingularDualPlural
Nominativesupuṣkalā supuṣkale supuṣkalāḥ
Vocativesupuṣkale supuṣkale supuṣkalāḥ
Accusativesupuṣkalām supuṣkale supuṣkalāḥ
Instrumentalsupuṣkalayā supuṣkalābhyām supuṣkalābhiḥ
Dativesupuṣkalāyai supuṣkalābhyām supuṣkalābhyaḥ
Ablativesupuṣkalāyāḥ supuṣkalābhyām supuṣkalābhyaḥ
Genitivesupuṣkalāyāḥ supuṣkalayoḥ supuṣkalānām
Locativesupuṣkalāyām supuṣkalayoḥ supuṣkalāsu

Adverb -supuṣkalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria