Declension table of ?supuṣkala

Deva

MasculineSingularDualPlural
Nominativesupuṣkalaḥ supuṣkalau supuṣkalāḥ
Vocativesupuṣkala supuṣkalau supuṣkalāḥ
Accusativesupuṣkalam supuṣkalau supuṣkalān
Instrumentalsupuṣkalena supuṣkalābhyām supuṣkalaiḥ supuṣkalebhiḥ
Dativesupuṣkalāya supuṣkalābhyām supuṣkalebhyaḥ
Ablativesupuṣkalāt supuṣkalābhyām supuṣkalebhyaḥ
Genitivesupuṣkalasya supuṣkalayoḥ supuṣkalānām
Locativesupuṣkale supuṣkalayoḥ supuṣkaleṣu

Compound supuṣkala -

Adverb -supuṣkalam -supuṣkalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria