Declension table of ?supuṣṭā

Deva

FeminineSingularDualPlural
Nominativesupuṣṭā supuṣṭe supuṣṭāḥ
Vocativesupuṣṭe supuṣṭe supuṣṭāḥ
Accusativesupuṣṭām supuṣṭe supuṣṭāḥ
Instrumentalsupuṣṭayā supuṣṭābhyām supuṣṭābhiḥ
Dativesupuṣṭāyai supuṣṭābhyām supuṣṭābhyaḥ
Ablativesupuṣṭāyāḥ supuṣṭābhyām supuṣṭābhyaḥ
Genitivesupuṣṭāyāḥ supuṣṭayoḥ supuṣṭānām
Locativesupuṣṭāyām supuṣṭayoḥ supuṣṭāsu

Adverb -supuṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria