Declension table of ?supuṣṭa

Deva

NeuterSingularDualPlural
Nominativesupuṣṭam supuṣṭe supuṣṭāni
Vocativesupuṣṭa supuṣṭe supuṣṭāni
Accusativesupuṣṭam supuṣṭe supuṣṭāni
Instrumentalsupuṣṭena supuṣṭābhyām supuṣṭaiḥ
Dativesupuṣṭāya supuṣṭābhyām supuṣṭebhyaḥ
Ablativesupuṣṭāt supuṣṭābhyām supuṣṭebhyaḥ
Genitivesupuṣṭasya supuṣṭayoḥ supuṣṭānām
Locativesupuṣṭe supuṣṭayoḥ supuṣṭeṣu

Compound supuṣṭa -

Adverb -supuṣṭam -supuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria