Declension table of ?supuṇyadā

Deva

FeminineSingularDualPlural
Nominativesupuṇyadā supuṇyade supuṇyadāḥ
Vocativesupuṇyade supuṇyade supuṇyadāḥ
Accusativesupuṇyadām supuṇyade supuṇyadāḥ
Instrumentalsupuṇyadayā supuṇyadābhyām supuṇyadābhiḥ
Dativesupuṇyadāyai supuṇyadābhyām supuṇyadābhyaḥ
Ablativesupuṇyadāyāḥ supuṇyadābhyām supuṇyadābhyaḥ
Genitivesupuṇyadāyāḥ supuṇyadayoḥ supuṇyadānām
Locativesupuṇyadāyām supuṇyadayoḥ supuṇyadāsu

Adverb -supuṇyadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria