Declension table of ?supuṇya

Deva

MasculineSingularDualPlural
Nominativesupuṇyaḥ supuṇyau supuṇyāḥ
Vocativesupuṇya supuṇyau supuṇyāḥ
Accusativesupuṇyam supuṇyau supuṇyān
Instrumentalsupuṇyena supuṇyābhyām supuṇyaiḥ supuṇyebhiḥ
Dativesupuṇyāya supuṇyābhyām supuṇyebhyaḥ
Ablativesupuṇyāt supuṇyābhyām supuṇyebhyaḥ
Genitivesupuṇyasya supuṇyayoḥ supuṇyānām
Locativesupuṇye supuṇyayoḥ supuṇyeṣu

Compound supuṇya -

Adverb -supuṇyam -supuṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria