Declension table of ?suptiṅantaparibhāṣā

Deva

FeminineSingularDualPlural
Nominativesuptiṅantaparibhāṣā suptiṅantaparibhāṣe suptiṅantaparibhāṣāḥ
Vocativesuptiṅantaparibhāṣe suptiṅantaparibhāṣe suptiṅantaparibhāṣāḥ
Accusativesuptiṅantaparibhāṣām suptiṅantaparibhāṣe suptiṅantaparibhāṣāḥ
Instrumentalsuptiṅantaparibhāṣayā suptiṅantaparibhāṣābhyām suptiṅantaparibhāṣābhiḥ
Dativesuptiṅantaparibhāṣāyai suptiṅantaparibhāṣābhyām suptiṅantaparibhāṣābhyaḥ
Ablativesuptiṅantaparibhāṣāyāḥ suptiṅantaparibhāṣābhyām suptiṅantaparibhāṣābhyaḥ
Genitivesuptiṅantaparibhāṣāyāḥ suptiṅantaparibhāṣayoḥ suptiṅantaparibhāṣāṇām
Locativesuptiṅantaparibhāṣāyām suptiṅantaparibhāṣayoḥ suptiṅantaparibhāṣāsu

Adverb -suptiṅantaparibhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria