Declension table of ?suptiṅanta

Deva

NeuterSingularDualPlural
Nominativesuptiṅantam suptiṅante suptiṅantāni
Vocativesuptiṅanta suptiṅante suptiṅantāni
Accusativesuptiṅantam suptiṅante suptiṅantāni
Instrumentalsuptiṅantena suptiṅantābhyām suptiṅantaiḥ
Dativesuptiṅantāya suptiṅantābhyām suptiṅantebhyaḥ
Ablativesuptiṅantāt suptiṅantābhyām suptiṅantebhyaḥ
Genitivesuptiṅantasya suptiṅantayoḥ suptiṅantānām
Locativesuptiṅante suptiṅantayoḥ suptiṅanteṣu

Compound suptiṅanta -

Adverb -suptiṅantam -suptiṅantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria