Declension table of ?suptavinidraka

Deva

NeuterSingularDualPlural
Nominativesuptavinidrakam suptavinidrake suptavinidrakāṇi
Vocativesuptavinidraka suptavinidrake suptavinidrakāṇi
Accusativesuptavinidrakam suptavinidrake suptavinidrakāṇi
Instrumentalsuptavinidrakeṇa suptavinidrakābhyām suptavinidrakaiḥ
Dativesuptavinidrakāya suptavinidrakābhyām suptavinidrakebhyaḥ
Ablativesuptavinidrakāt suptavinidrakābhyām suptavinidrakebhyaḥ
Genitivesuptavinidrakasya suptavinidrakayoḥ suptavinidrakāṇām
Locativesuptavinidrake suptavinidrakayoḥ suptavinidrakeṣu

Compound suptavinidraka -

Adverb -suptavinidrakam -suptavinidrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria