Declension table of ?suptavigrahā

Deva

FeminineSingularDualPlural
Nominativesuptavigrahā suptavigrahe suptavigrahāḥ
Vocativesuptavigrahe suptavigrahe suptavigrahāḥ
Accusativesuptavigrahām suptavigrahe suptavigrahāḥ
Instrumentalsuptavigrahayā suptavigrahābhyām suptavigrahābhiḥ
Dativesuptavigrahāyai suptavigrahābhyām suptavigrahābhyaḥ
Ablativesuptavigrahāyāḥ suptavigrahābhyām suptavigrahābhyaḥ
Genitivesuptavigrahāyāḥ suptavigrahayoḥ suptavigrahāṇām
Locativesuptavigrahāyām suptavigrahayoḥ suptavigrahāsu

Adverb -suptavigraham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria