Declension table of ?suptavigraha

Deva

MasculineSingularDualPlural
Nominativesuptavigrahaḥ suptavigrahau suptavigrahāḥ
Vocativesuptavigraha suptavigrahau suptavigrahāḥ
Accusativesuptavigraham suptavigrahau suptavigrahān
Instrumentalsuptavigraheṇa suptavigrahābhyām suptavigrahaiḥ suptavigrahebhiḥ
Dativesuptavigrahāya suptavigrahābhyām suptavigrahebhyaḥ
Ablativesuptavigrahāt suptavigrahābhyām suptavigrahebhyaḥ
Genitivesuptavigrahasya suptavigrahayoḥ suptavigrahāṇām
Locativesuptavigrahe suptavigrahayoḥ suptavigraheṣu

Compound suptavigraha -

Adverb -suptavigraham -suptavigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria