Declension table of ?suptavākya

Deva

NeuterSingularDualPlural
Nominativesuptavākyam suptavākye suptavākyāni
Vocativesuptavākya suptavākye suptavākyāni
Accusativesuptavākyam suptavākye suptavākyāni
Instrumentalsuptavākyena suptavākyābhyām suptavākyaiḥ
Dativesuptavākyāya suptavākyābhyām suptavākyebhyaḥ
Ablativesuptavākyāt suptavākyābhyām suptavākyebhyaḥ
Genitivesuptavākyasya suptavākyayoḥ suptavākyānām
Locativesuptavākye suptavākyayoḥ suptavākyeṣu

Compound suptavākya -

Adverb -suptavākyam -suptavākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria