Declension table of ?suptatvac

Deva

NeuterSingularDualPlural
Nominativesuptatvak suptatūcī suptatvañci
Vocativesuptatvak suptatūcī suptatvañci
Accusativesuptatvak suptatūcī suptatvañci
Instrumentalsuptatūcā suptatvagbhyām suptatvagbhiḥ
Dativesuptatūce suptatvagbhyām suptatvagbhyaḥ
Ablativesuptatūcaḥ suptatvagbhyām suptatvagbhyaḥ
Genitivesuptatūcaḥ suptatūcoḥ suptatūcām
Locativesuptatūci suptatūcoḥ suptatvakṣu

Adverb -vacam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria