Declension table of ?suptatvac

Deva

MasculineSingularDualPlural
Nominativesuptatvaṅ suptatvañcau suptatvañcaḥ
Vocativesuptatvaṅ suptatvañcau suptatvañcaḥ
Accusativesuptatvañcam suptatvañcau suptatūcaḥ
Instrumentalsuptatūcā suptatvagbhyām suptatvagbhiḥ
Dativesuptatūce suptatvagbhyām suptatvagbhyaḥ
Ablativesuptatūcaḥ suptatvagbhyām suptatvagbhyaḥ
Genitivesuptatūcaḥ suptatūcoḥ suptatūcām
Locativesuptatūci suptatūcoḥ suptatvakṣu

Compound suptatvak -

Adverb -suptatvaṅ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria