Declension table of ?suptatva

Deva

NeuterSingularDualPlural
Nominativesuptatvam suptatve suptatvāni
Vocativesuptatva suptatve suptatvāni
Accusativesuptatvam suptatve suptatvāni
Instrumentalsuptatvena suptatvābhyām suptatvaiḥ
Dativesuptatvāya suptatvābhyām suptatvebhyaḥ
Ablativesuptatvāt suptatvābhyām suptatvebhyaḥ
Genitivesuptatvasya suptatvayoḥ suptatvānām
Locativesuptatve suptatvayoḥ suptatveṣu

Compound suptatva -

Adverb -suptatvam -suptatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria