Declension table of ?suptatā

Deva

FeminineSingularDualPlural
Nominativesuptatā suptate suptatāḥ
Vocativesuptate suptate suptatāḥ
Accusativesuptatām suptate suptatāḥ
Instrumentalsuptatayā suptatābhyām suptatābhiḥ
Dativesuptatāyai suptatābhyām suptatābhyaḥ
Ablativesuptatāyāḥ suptatābhyām suptatābhyaḥ
Genitivesuptatāyāḥ suptatayoḥ suptatānām
Locativesuptatāyām suptatayoḥ suptatāsu

Adverb -suptatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria