Declension table of ?suptasthitā

Deva

FeminineSingularDualPlural
Nominativesuptasthitā suptasthite suptasthitāḥ
Vocativesuptasthite suptasthite suptasthitāḥ
Accusativesuptasthitām suptasthite suptasthitāḥ
Instrumentalsuptasthitayā suptasthitābhyām suptasthitābhiḥ
Dativesuptasthitāyai suptasthitābhyām suptasthitābhyaḥ
Ablativesuptasthitāyāḥ suptasthitābhyām suptasthitābhyaḥ
Genitivesuptasthitāyāḥ suptasthitayoḥ suptasthitānām
Locativesuptasthitāyām suptasthitayoḥ suptasthitāsu

Adverb -suptasthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria