Declension table of ?suptastha

Deva

NeuterSingularDualPlural
Nominativesuptastham suptasthe suptasthāni
Vocativesuptastha suptasthe suptasthāni
Accusativesuptastham suptasthe suptasthāni
Instrumentalsuptasthena suptasthābhyām suptasthaiḥ
Dativesuptasthāya suptasthābhyām suptasthebhyaḥ
Ablativesuptasthāt suptasthābhyām suptasthebhyaḥ
Genitivesuptasthasya suptasthayoḥ suptasthānām
Locativesuptasthe suptasthayoḥ suptastheṣu

Compound suptastha -

Adverb -suptastham -suptasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria