Declension table of ?suptapūrvā

Deva

FeminineSingularDualPlural
Nominativesuptapūrvā suptapūrve suptapūrvāḥ
Vocativesuptapūrve suptapūrve suptapūrvāḥ
Accusativesuptapūrvām suptapūrve suptapūrvāḥ
Instrumentalsuptapūrvayā suptapūrvābhyām suptapūrvābhiḥ
Dativesuptapūrvāyai suptapūrvābhyām suptapūrvābhyaḥ
Ablativesuptapūrvāyāḥ suptapūrvābhyām suptapūrvābhyaḥ
Genitivesuptapūrvāyāḥ suptapūrvayoḥ suptapūrvāṇām
Locativesuptapūrvāyām suptapūrvayoḥ suptapūrvāsu

Adverb -suptapūrvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria