Declension table of ?suptapūrva

Deva

NeuterSingularDualPlural
Nominativesuptapūrvam suptapūrve suptapūrvāṇi
Vocativesuptapūrva suptapūrve suptapūrvāṇi
Accusativesuptapūrvam suptapūrve suptapūrvāṇi
Instrumentalsuptapūrveṇa suptapūrvābhyām suptapūrvaiḥ
Dativesuptapūrvāya suptapūrvābhyām suptapūrvebhyaḥ
Ablativesuptapūrvāt suptapūrvābhyām suptapūrvebhyaḥ
Genitivesuptapūrvasya suptapūrvayoḥ suptapūrvāṇām
Locativesuptapūrve suptapūrvayoḥ suptapūrveṣu

Compound suptapūrva -

Adverb -suptapūrvam -suptapūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria