Declension table of ?suptapūrva

Deva

MasculineSingularDualPlural
Nominativesuptapūrvaḥ suptapūrvau suptapūrvāḥ
Vocativesuptapūrva suptapūrvau suptapūrvāḥ
Accusativesuptapūrvam suptapūrvau suptapūrvān
Instrumentalsuptapūrveṇa suptapūrvābhyām suptapūrvaiḥ suptapūrvebhiḥ
Dativesuptapūrvāya suptapūrvābhyām suptapūrvebhyaḥ
Ablativesuptapūrvāt suptapūrvābhyām suptapūrvebhyaḥ
Genitivesuptapūrvasya suptapūrvayoḥ suptapūrvāṇām
Locativesuptapūrve suptapūrvayoḥ suptapūrveṣu

Compound suptapūrva -

Adverb -suptapūrvam -suptapūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria