Declension table of ?suptamīnā

Deva

FeminineSingularDualPlural
Nominativesuptamīnā suptamīne suptamīnāḥ
Vocativesuptamīne suptamīne suptamīnāḥ
Accusativesuptamīnām suptamīne suptamīnāḥ
Instrumentalsuptamīnayā suptamīnābhyām suptamīnābhiḥ
Dativesuptamīnāyai suptamīnābhyām suptamīnābhyaḥ
Ablativesuptamīnāyāḥ suptamīnābhyām suptamīnābhyaḥ
Genitivesuptamīnāyāḥ suptamīnayoḥ suptamīnānām
Locativesuptamīnāyām suptamīnayoḥ suptamīnāsu

Adverb -suptamīnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria